Monday, November 21, 2016

महालक्ष्मीस्तोत्र


धन-संपत्ती-वैभवप्राप्ती देवीकृपेसाठी.

श्रीमहालक्ष्म्याष्टकम्
श्री गणेशाय नमः ॥इंद्र उवाच
नमस्तेस्तु महामाये श्रीपिठे सूरपुजिते
शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तुते ॥१॥
नमस्ते गरुडारुढे कोलासुरभयंकरी
सर्वपापहरे देवी महालक्ष्मी नमोस्तुते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरी
सर्वदुःखहरे देवी महालक्ष्मी नमोस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवी भुक्तीमुक्तीप्रदायिनी
मंत्रमुर्ते सदा देवी महालक्ष्मी नमोस्तुते ॥४॥
आद्यंतरहिते देवी आद्यशक्ती महेश्वरी
योगजेयोगसंभूते महालक्ष्मी नमोस्तुते ॥५॥
स्थूलसुक्ष्म महारौद्रे महाशक्ते महोदरे
महापापहरे देवी महालक्ष्मी नमोस्तुते ॥६॥
पद्मासनस्थिते देवी परब्रह्मस्वरुपिणी
परमेशी जगन्मातर् महालक्ष्मी नमोस्तुते ॥७॥
श्वेतांबरधरे देवी नानालंकारभुषिते
जगस्थिते जगन्मातर् महालक्ष्मी नमोस्तुते ॥८॥
महालक्ष्म्यष्टकम् स्तोत्रं यः पठेद् भक्तिमान्नरः
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोती सर्वदा ॥९॥
एककालं पठेन्नित्यं महापापविनाशनम्।
द्विकाले यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
  इती इंद्रकृत महालक्ष्म्याष्टकस्तवः संपूर्णः


No comments:

Post a Comment