Monday, November 21, 2016

💐श्री व्यंकटेश स्तोत्र💐


  ग्रहपीडा निवारण,
संकटनिवारण करण्यासाठी अत्यंत प्रभावी स्तोत्र.
     श्री व्यंकटेश स्तोत्र
व्यंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः।
संकर्षणो अनिरुद्धश्र्च शेषाद्रिपतिरेवचः ॥१॥
जनार्दनः पद्मनामो वेंकटाचलवासिनः
सृष्टीकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥
गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥
श्रीधरः पुंडरिकाक्षः सर्वदेवस्तुतो हरीः
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥
रमानाथो महाभर्ता मधुरः पुरुषोत्तमः
चोलपुत्रप्रियः शांतो ब्रह्मादिनां वरप्रदः ॥५॥
श्रीनिधिः सर्वभूतानां भयकृद् भयनाशनः
श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥६॥
भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः
अच्युतानंद गोविंद विष्णुर्वेंकटनायकः ॥७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतं
समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः
त्रिकाले यः पठेन्नित्यं पापं तस्य विद्यते ॥९॥
राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे
भूत-सर्प-पिशाचादि भयं नास्ति कदाचन ॥१०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान्भवेत्
रोगार्ते मुच्यते रोगात् बद्धो मुच्येत बंधनात् ॥११॥
यद् यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः
ऐश्वर्यं राजसंन्मानं भुक्तिमुक्तिफलप्रदम् ॥१२॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनं
सर्वऐश्वर्यप्रदं नृणां सर्वमंगलकारकम् ॥१३॥
मायावी परमानंद त्यक्त्वा वैकूठमुत्तमं
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥१४॥
कल्याणाद्भूत गात्राय कामितार्थप्रदायिने
श्रीमद् वेंकटनाथाय श्रीनिवासाय ते नमः ॥१५॥

         ॥श्रीकृष्णार्पणमस्तु॥

No comments:

Post a Comment