Monday, November 21, 2016

पितृपीडा निवारकस्तोत्र


पितृदोष दूर होऊन घरात सुख-शांती-ऐश्वर्य प्राप्त व्हावे यासाठी     

     पितृपिडा निवारक स्तोत्र
चैतन्य महापुरुषाय नमः
चैतन्य कुल पुरुषाय नमः
अर्चिनानाम मूर्तानां पितृणाम तेजसाम्।
नमस्यामि सदा तेषां ध्यानिनां दिव्य चक्षुषाम् ॥१॥
इंद्रां दिनांच मेतरो दक्ष मरीच स्तथा
सप्तर्षिणां तथा न्येषां तान् नमस्यामि कामदां ॥२॥
मन्यादिनां मुनीन्द्राणां सूर्या चंद्रमसो स्तथा
तान् नमस्यामहं सर्वान् पितृनप्सूद धावपि ॥३॥
नक्षत्राणां ग्रहाणां वाटवग्न्यो नभस्तथा
धावा पृथिव्योश्च तथा नमस्यामि कृतांजली ॥४॥
देवर्षिणां जनितांश्च सर्व लोक नमस्कृतान्
अक्षय्यस्य सदा दातुन नमस्ये अहं कृतांजली ॥५॥
प्रजापतेः कश्यपाय सोमाय वरुणय
योगेश्वरोभ्यश्च सदा नमस्यामि कृतांजली ॥६॥
नमो गणेभ्य सप्तभ्यस्तथा लोकेषु सप्तसु
स्वयं भुवे नमस्यामि ब्रह्मणे योग चाक्षेषे ॥७॥
सोमाधारान् पितृगणान् योगमूर्ति धरांस्तथा
नमस्यामि तथा सोमं पितरं जगताम्यहम् ॥८॥
अग्नि रुपांस्तथैवान्यान् नमस्यामि पितृन्म्यहम्
अगिषोम मयं विश्वं यत् ऐतद् शेषतः ॥९॥
येतु तेजसि ये चैते सूर्याग्नि मूर्तयः
जगत् स्वरुपिण श्वेवस्तथा ब्रह्म स्वरुपिणाः ॥१०॥
तेभ्यो अखिलेभ्यो योगी पितृभ्यो यत मानसः
नमो नमो नमस्ते मे प्रसीदतु स्वधा भूज ॥११॥

॥पितृपीडा निवारक स्तोत्रं॥  

No comments:

Post a Comment