Monday, November 21, 2016

कालभैरवाष्टक स्तोत्र


॥भैरवाष्टकं प्रयोगेन कालसर्पादि भयं विनश्यति॥
आजारपण, भूतबाधा, कुंडलीतील कालसर्पयोग शांतीसाठी, अष्टसिद्धीप्राप्तीसाठी.


                 कालभैरवाष्टक स्तोत्र
          श्री गणेशाय नमः॥
             देवा उचुः
नमो भैरवदेवाय नित्यानंदमूर्तये।
विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थ दर्शिने ॥१॥
दिगंबराय कालाय नमः खट्वांगधारिणे
विभुतिविलसत् भालनेत्रार्धेदुमालिने ॥२॥
कुमारप्रभवे तुभ्यं बटुकाय महात्मने
नमो अचिंत्यप्रभावाय त्रिशूलायुधधारिणे ॥३॥
नमः खड्गमहाधारहृत त्रैलोक्यभीतये
पूरितविश्वविश्वाय विशपालाय ते नमः ॥४॥
भूतावासाय भूताय भूतानां पतये नमः
अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥५॥
कं कालायातिघोराय क्षेत्रपालाय कामिने
कलाकाष्टादिरुपाय कालाय क्षेत्रवासिने ॥६॥
नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालिने
विद्यानां गुरुवे तुभ्यं विधीनां पतये नमः ॥७॥
नमः प्रपंचदोर्दंड दैत्यदर्पविनाशिने
निजभक्तजनोद्दाम हर्षप्रवर दायिने ॥८॥
नमो जंभारिमुख्याय नमो ऐश्वर्याष्टदायिने
अनंत-दुःख-संसार-पारावारान्तदर्शिने ॥९॥
नमो जंभाय मोहाय द्वेषायोच्चाटकारिणे
वंशकराय राजन्यमौलिन्यस्त निजांघ्रये ॥१०॥
नमो भक्तपदां हंत्रे स्मृतिमात्रार्थ दर्शिने
आनंदमूर्तये तुभ्यं स्मशाननिलयाय ते ॥११॥
वेतालभूतकुष्मांड-ग्रहसेवा-विलासिने
दिगंबराय महते पिशाचाकृतिशालिने ॥१२॥
नमो ब्रह्मादिभिर वद्य-पदरेणुवरायुषे
ब्रह्मादिप्रासदक्षाय निष्फलाय नमो नमः ॥१३॥
नमः काशीनिवासाय नमो दण्डकवासिने
नमो अनंतप्रबोधाय भैरवाय नमो नमः ॥१४॥

इति सर्व देवकृत श्रीकालवाष्टकः

No comments:

Post a Comment