Monday, November 21, 2016

श्री नृसिंहऋणमोचन स्तोत्र


ऋणमुक्ती धनप्राप्ती साठी प्रभावी स्तोत्र
               श्री नृसिंहऋणमोचन स्तोत्र
देवताकार्यसिध्यर्थम् सभास्तंभसमुद् भवम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥
लक्ष्म्यालिंगित वामांगम् भक्तानाम् वरदायिनम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥२॥
सिंहनादेन महनां दिग्दंतिभयदायकम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥३॥
प्रह्लादवरदं श्रीशं दैत्येश्र्वरविदारणम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥४॥
आंत्रमालाधरं शंखचक्राद्या युधधारणम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥५॥
स्मरणात् सर्वपापघ्नं कद्रुजविषशोधनम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥६॥
कोटीसूर्य प्रतिकाशमभिचार विनाशनम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥७॥
वेदवेदांतयज्ञेश ब्रह्मरुद्रादिसंस्थितम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥८॥
इदं पठते नित्यं ऋणमोचकसंज्ञिकम्
अनृणी जायते सद्यो धनं शीघ्रमवाप्नुयात् ॥९॥

  इती श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं संपुर्णम्

No comments:

Post a Comment