Sunday, October 23, 2016

भूतप्रेतपिशाचाद्या----री वासुदेवानंद सरस्वती महाराज,



|| श्री दत्तस्तवस्त्रोत्रम ||
============
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ||
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं || ||
यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ||
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं || ||
दद्रुस्फोटककुष्ठादि महामारी विषूचिका ||
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं || ||
संगजा देशकालोत्था अपि सांक्रमिका गदा: ||
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं || ||
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ||
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं || ||
त्रिविधोत्पातशमनं विविधारिष्टनाशनम ||
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं || ||
वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ||
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं || ||
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ||
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं || ||
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ||
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत || ||
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तस्तवस्तोत्रं संपूर्णम ||

No comments:

Post a Comment