Sunday, October 23, 2016

दत्तात्रेया तव शरणम्



दत्तात्रेया तव शरणम् | दत्तनाथा तव शरणम् ||
त्रिगुणात्मका त्रिगुणातीता | त्रिभवनपालक तव शरणम् || ||
शाश्वतमूर्ते तव शरणम् | श्यामसुंदरा तव शरणम् ||
शेषाभरणा शेषभूषणा | शेषशायी गुरु तव शरणम् ||||
षड्भुजमूर्ते तव शरणम् | षड्भुज यतिवर तव शरणम् ||
दंडकमण्डलु गदापद्मकर शंखचक्रधर तव शरणम् ||||
करुणानिधे तव शरणम् | करुणासागरा तव शरणम् ||
श्रीपादश्रीवल्लभ गुरुवर, नृसिंहसरस्वती तव शरणम् ||||
श्रीगुरुनाथा तव शरणम् | सद्गुरुनाथा तव शरणम् |
कृष्णासंगमी तरुतलवासी भक्तवत्सला तव शरणम् ||||
कृपामूर्ते तव शरणम् | कृपासागरा तव शरणम्|
कृपाकटा़क्षा कृपावलोकना कृपानिधे प्रभु तव शरणम् ||||
कालांतका तव शरणम् | कालनाशका तव शरणम्
पूर्णानंदा पूर्णपरेशा पुराणपुरुषा तव शरणम् ||||
जगदीशा तव शरणम् | जगन्नाथा तव शरणम् ||
जगत्पालका जगदाधीशा, जगदोद्धारा तव शरणम् ||||
अखिलांतरा तव शरणम् | अखिलैश्वर्या तव शरणम् ||
भक्तप्रिया वज्रपंजरा प्रसन्नवक्त्रा तव शरणम् ||||
दिगंबरा तव शरणम् | दीनदयाघन तव शरणम् ||
दीनानाथा दीनदयाळा, दीनोद्धारा तव शरणम् ||१०||
तपोमूर्ते तव शरणम् | तेजोराशी तव शरणम् ||
ब्रह्मानंदा ब्रह्मसनातन, ब्रह्ममोहना तव शरणम् ||११||
विश्वात्मका तव शरणम् | विश्वरक्षका तव शरणम् ||
विश्वंभरा विश्वजीवना | विश्वपरात्पर तव शरणम् ||१२||
विघ्नांतका तव शरणम् | विघ्ननाशका तव शरणम् ||
प्रणवातीता प्रेमवर्धना | प्रकाशमूर्ते तव शरणम् ||१३||
निजानंदा तव शरणम् | निजपददायका तव शरणम् ||
नित्य निरंजन निराकारा निराधारा तव शरणम् ||१४||
चिद्घनमूर्ते तव शरणम् |चिदाकारा तव शरणम् ||
चिदात्मरूपा चिदानंदा |न चित्सुखकंदा तव शरणम् ||१५||
अनादिमूर्ते तव शरणम् | अखिलावतारा तव शरणम् ||
अनंतकोटि ब्रह्मांडनायका | अघटितघटना तव शरणम् || १६ ||
भक्तोद्धारा तव शरणम् | भक्तरक्षका तव शरणम् ||
भक्तानुग्रह गुरुभक्तप्रिया | पतितोद्धारा तव शरणम् ||१७ ||

सिद्धमंगल स्तोत्रः(श्रीपाद श्रीवल्लभ)



सिद्धमंगल स्तोत्रः
 

श्रीमदनन्त श्रीविभूषित अप्पल लक्ष्मी नरसिम्हराजा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
श्रीविद्याधरि राधा सुरेखा श्रीराखिधरा श्रीपादा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
माता सुमती वात्सल्यामृत परिपोषित जय श्रीपादा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
सत्य ऋषीश्वर दुहितानन्दन बापनार्यनुत श्रीचरणा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
सवित्रृकाठकचयन पुण्यफल भारद्वाजऋषि गोत्र संभवा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
दो चौपाती देव लक्ष्मी घनसख्या बोधित श्रीचरणा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
पुण्यरूपिणी राजमांबसुत गर्भपुण्यफल संजाता जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
सुमतीनन्दन नरहरिनन्दन दत्तदेवप्रभु श्रीपादा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||
पीठिकापुर नित्यविहारा मधुमती दत्ता मन्गलरूपा जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभव ||||

दत्तात्रेयं सनातनं



 
आंतरजालावरून साभार

श्री दत्तात्रेय स्तुती
दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् | आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् || ||
चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् | निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम् || ||
अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः | बर्गलोकनायकं स्म्पूर्णं परमात्मनरक्षकः || ||
आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः | शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः || ||
दत्तात्रेय नाथोत्तमं सुखदं परमानन्दसागरम् | चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु || ||
हर्षवर्धनं वन्दे कौवल्यसुखदायकं | सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु || ||
संसारतमनाशनं संकल्पदु:खदलनम् | तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु || ||
संशयार्णवखण्डनं दोषत्रयविभेदिनम् | ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु || ||
भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम् | जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु || ||
नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते | नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते || १० ||
नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते | नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते || ११ ||
नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते | नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते || १२ ||
नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते | नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते || १३ ||
श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर | क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो || १४ ||